६.९
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥
Summary He whose mind is eal in the case of the friend, companion, enemy, the indifferent one, the one who remains in the middle, the foe, the relative, the righteous and also the sinful-he excells [all].
पदच्छेदः
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषुसुहृद्–मित्र–अरि–उदासीन–मध्यस्थ–द्वेष्य (√द्विष् + कृत्)–बन्धु (७.३)
साधुष्वपिसाधु (७.३)–अपि (अव्ययः)
(अव्ययः)
पापेषुपाप (७.३)
समबुद्धिर्विशिष्यतेसम–बुद्धि (१.१)–विशिष्यते (√वि-शिष् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु हृ न्मि त्रार्यु दा सी
ध्य स्थ द्वेष्यन्धुषु
सा धुष्वपि पा पेषु
बु द्धिर्वि शिष्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.