६.११
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥
Summary Setting up in a clean place his own [suitable] firm seat which is predominantly of cloth, skin and kusa-grass, and which, is neither too high nor too low for him;
पदच्छेदः
शुचौशुचि (७.१)
देशेदेश (७.१)
प्रतिष्ठाप्यप्रतिष्ठाप्य (√प्रति-स्थापय् + ल्यप्)
स्थिरमासनमात्मनःस्थिर (२.१)–आसन (२.१)–आत्मन् (६.१)
नात्युच्छ्रितं (अव्ययः)–अति (अव्ययः)–उच्छ्रित (√उत्-श्रि + क्त, २.१)
नातिनीचं (अव्ययः)–अति (अव्ययः)–नीच (२.१)
चैलाजिनकुशोत्तरम्चैल–अजिन–कुश–उत्तर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
शु चौ दे शेप्र ति ष्ठाप्य
स्थि मा मात्म नः
ना त्युच्छ्रि तं नाति नी चं
चै लाजिकु शोत्त रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.