६.१२
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥
Summary Sitting there on the seat and making the mind single-pointed, let him, with the activities of his mind and senses subdued, practise Yoga for self-purification.
पदच्छेदः
तत्रैकाग्रंतत्र (अव्ययः)–एकाग्र (२.१)
मनःमनस् (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
यतचित्तेन्द्रियक्रियःयत (√यम् + क्त)–चित्त–इन्द्रिय–क्रिया (१.१)
उपविश्यासनेउपविश्य (√उप-विश् + ल्यप्)–आसन (७.१)
युञ्ज्याद्योगमात्मविशुद्धयेयुञ्ज्यात् (√युज् विधिलिङ् प्र.पु. एक.)–योग (२.१)–आत्मन्–विशुद्धि (४.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रै का ग्रं नः कृ त्वा
चि त्तेन्द्रिक्रि यः
वि श्या ने यु ञ्ज्या
द्यो मात्मवि शुद्ध ये
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.