६.१३
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
Summary Holding the body, the head and the neck erect and motionless; remaining firm; looking properly at his own nose-tip; and not looking at [different] directions;
पदच्छेदः
समंसम (२.१)
कायशिरोग्रीवंकाय–शिरस्–ग्रीव (२.१)
धारयन्नचलंधारयत् (√धारय् + शतृ, १.१)–अचल (२.१)
स्थिरःस्थिर (१.१)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
नासिकाग्रंनासिका–अग्र (२.१)
स्वंस्व (२.१)
दिशश्चानवलोकयन्दिश् (२.३)–च (अव्ययः)–अनवलोकयत् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मं काशि रो ग्री वं
धान्न लंस्थि रः
सं प्रेक्ष्य नासि का ग्रं स्वं
दि श्चा लो यन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.