६.१४
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥
Summary Being calm-minded, fearless, firm in the vow of celibacy; controlling mind fully; let the master of Yoga remain, fixing his mind in Me and having Me [alone] as his supreme goal.
पदच्छेदः
प्रशान्तात्माप्रशान्त (√प्र-शम् + क्त)–आत्मन् (१.१)
विगतभीर्ब्रह्मचारिव्रतेविगत (√वि-गम् + क्त)–भी (१.१)–ब्रह्मचारिन्–व्रत (७.१)
स्थितःस्थित (√स्था + क्त, १.१)
तानितद् (२.३)
सर्वाणिसर्व (२.३)
संयम्यसंयम्य (√सम्-यम् + ल्यप्)
युक्तयुक्त (√युज् + क्त, १.१)
आसीतआसीत (√आस् विधिलिङ् प्र.पु. एक.)
मत्परःमद्–पर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र शा न्ता त्मावि भी
र्ब्रह्म चा रिव्र तेस्थि तः
नः संम्य च्चि त्तो
युक्त सीत्प रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.