६.१५
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥
Summary Yoking his self (mind) incessantly in this manner, My devotee, with mind not attached to anything else, realises peace which culminates in the nirvana and is in the form of ending in Me.
पदच्छेदः
युञ्जन्नेवंयुञ्जत् (√युज् + शतृ, १.१)–एवम् (अव्ययः)
सदात्मानंसदा (अव्ययः)–आत्मन् (२.१)
योगीयोगिन् (१.१)
नियतमानसःनियत (√नि-यम् + क्त)–मानस (१.१)
शान्तिंशान्ति (२.१)
निर्वाणपरमांनिर्वाण–परम (२.१)
मत्संस्थामधिगच्छतिमद्–संस्था (२.१)–अधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु ञ्ज न्ने वं दा त्मा नं
यो गीनि मा सः
शा न्तिं नि र्वा मां
त्सं स्थाधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.