६.१६
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥
Summary Yoga is neither for him who eats too much; nor for him who totally abstains from eating; nor for him who is prone to sleep too much; and nor for him who keeps awake too much.
पदच्छेदः
नात्यश्नतस्तु (अव्ययः)–अत्यश्नत् (√अति-अश् + शतृ, ६.१)–तु (अव्ययः)
योगोयोग (१.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
(अव्ययः)
चैकान्तम् (अव्ययः)–एकान्तम् (अव्ययः)
अनश्नतःअन् (अव्ययः)–अश्नत् (√अश् + शतृ, ६.१)
(अव्ययः)
चातिस्वप्नशीलस्य (अव्ययः)–अति (अव्ययः)–स्वप्न–शील (६.१)
जाग्रतोजाग्रत् (√जागृ + शतृ, ६.१)
नैव (अव्ययः)–एव (अव्ययः)
चार्जुन (अव्ययः)–अर्जुन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना त्यश्नस्तु यो गोऽस्ति
चै कान्तश्न तः
चा ति स्वप्न शीस्य
जाग्र तो नै चार्जु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.