६.१७
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥
Summary The Yoga becomes a misery-killer for him whose effort for food is appropriate, exertion in activities is proper, and sleep and waking are proportionate.
पदच्छेदः
युक्ताहारविहारस्ययुक्त (√युज् + क्त)–आहार–विहार (६.१)
युक्तचेष्टस्ययुक्त–चेष्टा (६.१)
कर्मसुकर्मन् (७.३)
युक्तस्वप्नावबोधस्ययुक्त (√युज् + क्त)–स्वप्न–अवबोध (६.१)
योगोयोग (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
दुःखहादुःख–हन् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु क्ता हावि हास्य
युक्त चे ष्टस्यर्मसु
यु क्त स्व प्ना बोस्य
यो गोति दुः हा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.