६.१८
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥
Summary When [his] well-controlled mind gets established in nothing but the Self and he is free from craving for any desired object-at that time his is called a master of Yoga.
पदच्छेदः
यदायदा (अव्ययः)
विनियतंविनियत (√विनि-यम् + क्त, १.१)
चित्तमात्मन्येवावतिष्ठतेचित्त (१.१)–आत्मन् (७.१)–एव (अव्ययः)–अवतिष्ठते (√अव-स्था लट् प्र.पु. एक.)
निःस्पृहःनिःस्पृह (१.१)
सर्वकामेभ्योसर्व–काम (५.३)
युक्तयुक्त (√युज् + क्त, १.१)
इत्युच्यतेइति (अव्ययः)–उच्यते (√वच् प्र.पु. एक.)
तदातदा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दाविनि तं चित्त
मा त्म न्ये वा तिष्ठ ते
निःस्पृ हःर्व का मे भ्यो
युक्त त्युच्य ते दा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.