६.१९
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥
Summary 'Just as a lamp in the windless place does not shake' - This simile is recalled in the case of the man of Yoga, with subdued mind, practising the Yoga in the Self.
पदच्छेदः
यथायथा (अव्ययः)
दीपोदीप (१.१)
निवातस्थोनिवात–स्थ (१.१)
नेङ्गते (अव्ययः)–इङ्गते (√इङ्ग् लट् प्र.पु. एक.)
सोपमातद् (१.१)–उपमा (१.१)
स्मृतास्मृत (√स्मृ + क्त, १.१)
योगिनोयोगिन् (६.१)
यतचित्तस्ययत (√यम् + क्त)–चित्त (६.१)
युञ्जतोयुञ्जत् (√युज् + शतृ, ६.१)
योगमात्मनःयोग (२.१)–आत्मन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
था दी पोनि वा स्थो
नेङ्ग ते सो मास्मृ ता
योगि नो चि त्तस्य
युञ्ज तो यो मात्म नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.