६.३
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥
Summary For a sage, who is desirous of mounting upon the Yoga, action is said to be the cause; for the same [sage], when he has mounted upon the Yoga, ietude is said to be the cause.
पदच्छेदः
आरुरुक्षोर्मुनेर्योगंआरुरुक्षु (६.१)–मुनि (६.१)–योग (२.१)
कर्मकर्मन् (१.१)
कारणमुच्यतेकारण (१.१)–उच्यते (√वच् प्र.पु. एक.)
योगारूढस्ययोग–आरूढ (√आ-रुह् + क्त, ६.१)
तस्यैवतद् (६.१)–एव (अव्ययः)
शमःशम (१.१)
कारणमुच्यतेकारण (१.१)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रु रु क्षोर्मु ने र्यो गं
र्म का मुच्य ते
यो गा रूस्य स्यै
मः का मुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.