६.२४
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥
Summary In order ot renounce completely all desires that are born of intention, let a person, restraining the group of sense-organs from all sides by mind alone;
पदच्छेदः
संकल्पप्रभवान्कामांस्त्यक्त्वासंकल्प–प्रभव (२.३)–काम (२.३)–त्यक्त्वा (√त्यज् + क्त्वा)
सर्वानशेषतःसर्व (२.३)–अशेषतस् (अव्ययः)
मनसैवेन्द्रियग्रामंमनस् (३.१)–एव (अव्ययः)–इन्द्रिय–ग्राम (२.१)
विनियम्यविनियम्य (√विनि-यम् + ल्यप्)
समन्ततःसमन्ततः (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं ल्पप्र वा न्का मां
स्त्य क्त्वा र्वा शे तः
सै वेन्द्रि ग्रा मं
विनिम्यन्त तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.