६.२५
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥
Summary Very slowly remain iet, keeping the mind well established in the Self by means of the intellect held in steadiness; and lest him not think of anything (object).
पदच्छेदः
शनैःशनैस् (अव्ययः)
शनैरुपरमेद्बुद्ध्याशनैस् (अव्ययः)–उपरमेत् (√उप-रम् विधिलिङ् प्र.पु. एक.)–बुद्धि (३.१)
धृतिगृहीतयाधृति–गृहीत (√ग्रह् + क्त, ३.१)
आत्मसंस्थंआत्मन्–संस्थ (२.१)
मनःमनस् (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
(अव्ययः)
किंचिदपिकश्चित् (२.१)–अपि (अव्ययः)
चिन्तयेत्चिन्तयेत् (√चिन्तय् विधिलिङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नैः नैरु मे
द्बु द्ध्याधृतिगृ ही या
त्म सं स्थं नः कृ त्वा
किंचिपि चिन्त येत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.