६.२६
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥
Summary By whatever things the shaky and unsteady mind goes astray, from those things let him restrain it and bring it back to the control of the Self alone.
पदच्छेदः
यतोयतस् (अव्ययः)
यतोयतस् (अव्ययः)
निश्चरतिनिश्चरति (√निः-चर् लट् प्र.पु. एक.)
मनश्चञ्चलमस्थिरम्मनस् (१.१)–चञ्चल (१.१)–अस्थिर (१.१)
ततस्ततोततस् (अव्ययः)–ततस् (अव्ययः)
नियम्यैतदात्मन्येवनियम्य (√नि-यम् + ल्यप्)–एतद् (२.१)–आत्मन् (७.१)–एव (अव्ययः)
वशंवश (२.१)
नयेत्नयेत् (√नी विधिलिङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तो तो निश्चति
श्चञ्चस्थि रम्
स्त तोनि म्यै
दा त्म न्ये शं येत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.