६.२७
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥
Summary Indeed the Supreme Bliss comes to this highly tranil-minded man of Yoga, whose passions remain ietened, who has become the Brahman and who is free from sins.
पदच्छेदः
प्रशान्तमनसंप्रशान्त (√प्र-शम् + क्त)–मनस् (२.१)
ह्येनंहि (अव्ययः)–एनद् (२.१)
योगिनंयोगिन् (२.१)
सुखमुत्तमम्सुख (१.१)–उत्तम (१.१)
उपैतिउपैति (√उप-इ लट् प्र.पु. एक.)
शान्तरजसंशान्त (√शम् + क्त)–रजस् (२.१)
ब्रह्मभूतमकल्मषम्ब्रह्मन्–भूत (√भू + क्त, २.१)–अकल्मष (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र शान्त सं ह्ये नं
योगि नंसु मुत्त मम्
पैति शान्त सं
ब्रह्म भूल्म षम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.