६.२९
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥
Summary He, who has yoked the self in Yoga and observes everything eally perceives the Self to be abiding in all beings and all beings to be abiding in the Self.
पदच्छेदः
सर्वभूतस्थमात्मानंसर्व–भूत–स्थ (२.१)–आत्मन् (२.१)
सर्वभूतानिसर्व–भूत (२.३)
चात्मनि (अव्ययः)–आत्मन् (७.१)
ईक्षतेईक्षते (√ईक्ष् लट् प्र.पु. एक.)
योगयुक्तात्मायोग–युक्त (√युज् + क्त)–आत्मन् (१.१)
सर्वत्रसर्वत्र (अव्ययः)
समदर्शनःसम–दर्शन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व भूस्थ मा त्मा नं
र्व भू तानि चात्मनि
क्ष ते यो यु क्ता त्मा
र्वत्रर्श नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.