६.३०
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
Summary He who observes Me in all and observes all in Me-for him I am not lost and he too is not lost for me.
पदच्छेदः
योयद् (१.१)
मांमद् (२.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
सर्वत्रसर्वत्र (अव्ययः)
सर्वंसर्व (२.१)
(अव्ययः)
मयिमद् (७.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
तस्याहंतद् (६.१)–मद् (१.१)
(अव्ययः)
प्रणश्यामिप्रणश्यामि (√प्र-नश् लट् उ.पु. )
तद् (१.१)
(अव्ययः)
मेमद् (६.१)
(अव्ययः)
प्रणश्यतिप्रणश्यति (√प्र-नश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो मांश्यति र्वत्र
र्वंयिश्यति
स्या हंप्र श्यामि
मेप्रश्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.