६.४
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥
Summary When, a person indulges himself neither in what is desired by the senses nor in the actions [for it], then [alone], being a man renouncing all intentions, he is said to have mounted on the Yoga.
पदच्छेदः
यदायदा (अव्ययः)
हिहि (अव्ययः)
नेन्द्रियार्थेषु (अव्ययः)–इन्द्रिय–अर्थ (७.३)
(अव्ययः)
कर्मस्वनुषज्जतेकर्मन् (७.३)–अनुषज्जते (√अनु-सञ्ज् लट् प्र.पु. एक.)
सर्वसंकल्पसंन्यासीसर्व–संकल्प–संन्यासिन् (१.१)
योगारूढस्तदोच्यतेयोग–आरूढ (√आ-रुह् + क्त, १.१)–तदा (अव्ययः)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दाहि नेन्द्रि या र्थेषु
र्मस्वनुज्ज ते
र्व संल्प सं न्या सी
यो गा रूस्त दोच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.