६.३१
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
Summary He, who, established firmly in the oneness (of Me), experiences Me immanent in all beings-that man of Yoga, is never stained, in whatever stage he may be.
पदच्छेदः
सर्वभूतस्थितंसर्व–भूत–स्थित (√स्था + क्त, २.१)
योयद् (१.१)
मांमद् (२.१)
भजत्येकत्वमास्थितःभजति (√भज् लट् प्र.पु. एक.)–एक–त्व (२.१)–आस्थित (√आ-स्था + क्त, १.१)
सर्वथासर्वथा (अव्ययः)
वर्तमानोवर्तमान (√वृत् + शानच्, १.१)
ऽपिअपि (अव्ययः)
तद् (१.१)
योगीयोगिन् (१.१)
मयिमद् (७.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व भूस्थि तं यो मां
त्येत्व मास्थि तः
र्व थार्त मा नोऽपि
यो गीयिर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.