६.३२
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
Summary Whosoever finds pleasure or pain eally in all as in the case of himself-that person is considered to be a great man of Yoga, O Arjuna !
पदच्छेदः
आत्मौपम्येनआत्मन्–औपम्य (३.१)
सर्वत्रसर्वत्र (अव्ययः)
समंसम (२.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
योयद् (१.१)
ऽर्जुनअर्जुन (८.१)
सुखंसुख (२.१)
वावा (अव्ययः)
यदियदि (अव्ययः)
वावा (अव्ययः)
दुःखंदुःख (२.१)
तद् (१.१)
योगीयोगिन् (१.१)
परमोपरम (१.१)
मतःमत (√मन् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्मौ म्ये र्वत्र
मंश्यति योऽर्जु
सु खं वादि वा दुः खं
यो गी मो तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.