६.३३
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥
Summary Arjuna said This Yoga of eal-mindedness which has been spoken of by You, O slayer of Mandhu, I do not find [any] proper foundation for it, because of the unsteadiness of the mind.
पदच्छेदः
योयद् (१.१)
ऽयंइदम् (१.१)
योगस्त्वयायोग (१.१)–त्वद् (३.१)
प्रोक्तःप्रोक्त (√प्र-वच् + क्त, १.१)
साम्येनसाम्य (३.१)
मधुसूदनमधुसूदन (८.१)
एतस्याहंएतद् (६.१)–मद् (१.१)
(अव्ययः)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
चञ्चलत्वात्स्थितिंचञ्चल–त्व (५.१)–स्थिति (२.१)
स्थिराम्स्थिर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो ऽयं योस्त्व या प्रो क्तः
सा म्येधु सू
स्या हं श्यामि
ञ्च त्वात्स्थि तिंस्थि राम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.