६.३४
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥
Summary O Krsna ! The mind is indeed unsteady, destructive, strong and obstinate; to control it, I believe, is very difficult, just as to control the wind.
पदच्छेदः
चञ्चलंचञ्चल (१.१)
हिहि (अव्ययः)
मनःमनस् (१.१)
कृष्णकृष्ण (८.१)
प्रमाथिप्रमाथिन् (१.१)
बलवद्दृढम्बलवत् (१.१)–दृढम् (अव्ययः)
तस्याहंतद् (६.१)–मद् (१.१)
निग्रहंनिग्रह (२.१)
मन्येमन्ये (√मन् लट् उ.पु. )
वायोरिववायु (६.१)–इव (अव्ययः)
सुदुष्करम्सु (अव्ययः)–दुष्कर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ञ्च लंहि नः कृष्ण
प्र माथिद्दृ ढम्
स्या हं निग्र हं न्ये
वा योरिसु दुष्क रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.