६.३५
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
Summary The Bhagavat said O mighty-armed ! No doubt, the mind is unsteady and is hard to control. But it is controlled by practice and through an attitude of desirelessness, O son of Kunti !
पदच्छेदः
असंशयंअसंशयम् (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
मनोमनस् (१.१)
दुर्निग्रहंदुर्निग्रह (१.१)
चलम्चल (१.१)
अभ्यासेनअभ्यास (३.१)
तुतु (अव्ययः)
कौन्तेयकौन्तेय (८.१)
वैराग्येणवैराग्य (३.१)
(अव्ययः)
गृह्यतेगृह्यते (√ग्रह् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं यं हा बा हो
नो दु र्निग्र हं लम्
भ्या सेतु कौ न्ते
वै रा ग्ये गृह्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.