६.३६
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥
Summary My belief is that attaining Yoga is difficult for a man of uncontrolled self (mind); but it is possible to attain by [proper] means by a person who exerts with his subdued self.
पदच्छेदः
असंयतात्मनाअसंयत–आत्मन् (३.१)
योगोयोग (१.१)
दुष्प्रापदुष्प्राप (१.१)
इतिइति (अव्ययः)
मेमद् (६.१)
मतिःमति (१.१)
वश्यात्मनावश्य–आत्मन् (३.१)
तुतु (अव्ययः)
यततायतत् (√यत् + शतृ, ३.१)
शक्योशक्य (१.१)
ऽवाप्तुमुपायतःअवाप्तुम् (√अव-आप् + तुमुन्)–उपाय (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं तात्म ना यो गो
दु ष्प्राति मे तिः
श्यात्म नातु ता
क्यो ऽवाप्तुमु पा तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.