६.३७
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥
Summary Arjuna said A person who has faith and is desirous of reaching the path (goal) of the good; [but] whose mind has severed from the Yoga; to which goal does he go, having failed to attain the success in Yoga ? O Krsna !
पदच्छेदः
अयतिःअयति (१.१)
श्रद्धयोपेतोश्रद्धा (३.१)–उपेत (√उप-इ + क्त, १.१)
योगाच्चलितमानसःयोग (५.१)–चलित (√चल् + क्त)–मानस (१.१)
अप्राप्य (अव्ययः)–प्राप्य (√प्र-आप् + ल्यप्)
योगसंसिद्धिंयोग–संसिद्धि (२.१)
कां (२.१)
गतिंगति (२.१)
कृष्णकृष्ण (८.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तिः श्रद्ध यो पे तो
यो गाच्चलि मा सः
प्राप्य यो सं सि द्धिं
कां तिं कृष्णच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.