६.३८
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥
Summary Does he, fallen from both, get lost like a broken cloud ? Or, O mighty-armed ! having no support, does he meet total destruction ?
पदच्छेदः
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिवकच्चित् (अव्ययः)–न (अव्ययः)–उभय–विभ्रष्ट (√वि-भ्रंश् + क्त, १.१)–छिन्न (√छिद् + क्त)–अभ्र (१.१)–इव (अव्ययः)
नश्यतिनश्यति (√नश् लट् प्र.पु. एक.)
अप्रतिष्ठोअप्रतिष्ठ (१.१)
महाबाहोमहत्–बाहु (८.१)
विमूढोविमूढ (√वि-मुह् + क्त, १.१)
ब्रह्मणःब्रह्मन् (६.१)
पथिपथिन् (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्चि न्नो वि भ्रष्ट
श्छि न्नाभ्रमिश्यति
प्र ति ष्ठो हा बा हो
वि मू ढो ब्रह्म णःथि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.