६.३९
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥
Summary Please dispel this doubt of mine completely. But for Yourself, O Krsna, no eradicator of this doubt is possible.
पदच्छेदः
एतन्मेएतद् (२.१)–मद् (६.१)
संशयंसंशय (२.१)
कृष्णकृष्ण (८.१)
छेत्तुमर्हस्यशेषतःछेत्तुम् (√छिद् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )–अशेषतस् (अव्ययः)
त्वदन्यःत्वद् (५.१)–अन्य (१.१)
संशयस्यास्यसंशय (६.१)–इदम् (६.१)
छेत्ताछेत्तृ (१.१)
(अव्ययः)
ह्युपपद्यतेहि (अव्ययः)–उपपद्यते (√उप-पद् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्मे सं यं कृष्ण
छेत्तु र्हस्य शे तः
त्व न्यः सं स्यास्य
छे त्ताह्युद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.