६.४०
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥
Summary The Bhagavat said O dear Partha ! Neither in this [world], nor in the other is there a destruction for him. Certainly, no performer of an auspicious act does ever come to a grievous state.
पदच्छेदः
पार्थपार्थ (८.१)
नैवेह (अव्ययः)–एव (अव्ययः)–इह (अव्ययः)
नामुत्र (अव्ययः)–अमुत्र (अव्ययः)
विनाशस्तस्यविनाश (१.१)–तद् (६.१)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
(अव्ययः)
हिहि (अव्ययः)
कल्याणकृत्कश्चिद्दुर्गतिंकल्याण–कृत् (१.१)–कश्चित् (१.१)–दुर्गति (२.१)
ताततात (८.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पार्थ नै वे ना मुत्र
वि ना स्तस्य विद्य ते
हि ल्या कृ त्कश्चि
द्दुर्ग तिं ताच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.