६.५
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
Summary Let a person lift the Self by self and let him not depress the Self. For, the self alone is the friend of the Self and self alone is the foe of the Self.
पदच्छेदः
उद्धरेदात्मनात्मानंउद्धरेत् (√उत्-हृ विधिलिङ् प्र.पु. एक.)–आत्मन् (३.१)–आत्मन् (२.१)
नात्मानमवसादयेत् (अव्ययः)–आत्मन् (२.१)–अवसादयेत् (√अव-सादय् विधिलिङ् प्र.पु. एक.)
आत्मैवआत्मन् (१.१)–एव (अव्ययः)
ह्यात्मनोहि (अव्ययः)–आत्मन् (६.१)
बन्धुर्बन्धु (१.१)
आत्मैवआत्मन् (१.१)–एव (अव्ययः)
रिपुरात्मनःरिपु (१.१)–आत्मन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्ध रे दात्म ना त्मा नं
ना त्मा सा येत्
त्मै ह्यात्म नोन्धु
रा त्मैरिपु रात्म नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.