६.४१
प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥
Summary Having attained the worlds of performers of pious acts, [and] having resided there for years of Sasvata, the fallen-from-Yoga is born [again] in the house of the pure persons, who are rich.
पदच्छेदः
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
पुण्यकृतांल्लोकानुषित्वापुण्य–कृत् (६.३)–लोक (२.३)–उषित्वा (√वस् + क्त्वा)
शाश्वतीःशाश्वत (२.३)
समाःसमा (२.३)
शुचीनांशुचि (६.३)
श्रीमतांश्रीमत् (६.३)
गेहेगेह (७.१)
योगभ्रष्टोयोग–भ्रष्ट (√भ्रंश् + क्त, १.१)
ऽभिजायतेअभिजायते (√अभि-जन् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्राप्य पुण्यकृ ता ल्लो का
नु षि त्वा शाश्व तीः माः
शु ची नां श्री तां गे हे
यो भ्र ष्टोऽभि जा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.