६.४२
अथ वा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥
Summary Or, he is born (rorn) nowhere other than in the family of the intelligent men of Yoga; for, this birth is more difficult to get in the world.
पदच्छेदः
अथवाअथवा (अव्ययः)
योगिनामेवयोगिन् (६.३)–एव (अव्ययः)
कुलेकुल (७.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
धीमताम्धीमत् (६.३)
एतद्धिएतद् (१.१)–हि (अव्ययः)
दुर्लभतरंदुर्लभतर (१.१)
लोकेलोक (७.१)
जन्मजन्मन् (१.१)
यदीदृशम्यद् (१.१)–ईदृश (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा योगि ना मे
कु लेति धी ताम्
द्धि दुर्ल रं
लो केन्म दीदृ शम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.