६.४३
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥
Summary There in that life, he gains (regains) that link of mentality transmitted from his former body. Conseently once again he strives for a full success, O rejoicer of the Kurus !
पदच्छेदः
तत्रतत्र (अव्ययः)
तंतद् (२.१)
बुद्धिसंयोगंबुद्धि–संयोग (२.१)
लभतेलभते (√लभ् लट् प्र.पु. एक.)
पौर्वदेहिकम्पौर्वदेहिक (२.१)
यततेयतते (√यत् लट् प्र.पु. एक.)
(अव्ययः)
ततोततस् (अव्ययः)
भूयःभूयस् (अव्ययः)
संसिद्धौसंसिद्धि (७.१)
कुरुनन्दनकुरु–नन्दन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र तं बुद्धि सं यो गं
ते पौर्व देहि कम्
ते तो भू यः
सं सि द्धौकुरुन्द
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.