६.४४
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥
Summary Being not a master of himself, he is dragged only by that former practice (its mental impression); only a seeker of the knowledge of the Yoga passes over what strengthens the [sacred] text.
पदच्छेदः
पूर्वाभ्यासेनपूर्व–अभ्यास (३.१)
तेनैवतद् (३.१)–एव (अव्ययः)
ह्रियतेह्रियते (√हृ प्र.पु. एक.)
ह्यवशोहि (अव्ययः)–अवश (१.१)
ऽपिअपि (अव्ययः)
सःतद् (१.१)
जिज्ञासुरपिजिज्ञासु (१.१)–अपि (अव्ययः)
योगस्ययोग (६.१)
शब्दब्रह्मातिवर्ततेशब्दब्रह्मन् (२.१)–अतिवर्तते (√अति-वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पू र्वा भ्या से ते नै
ह्रि तेह्य शोऽपि सः
जि ज्ञासुपि योस्य
ब्द ब्र ह्मातिर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.