६.४५
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥
Summary After that, the assiduously striving man of Yoga, having his sins completely cleansed and being perfected through many briths, reaches the Supreme Goal.
पदच्छेदः
प्रयत्नाद्यतमानस्तुप्रयत्न (५.१)–यतमान (√यत् + शानच्, १.१)–तु (अव्ययः)
योगीयोगिन् (१.१)
संशुद्धकिल्बिषःसंशुद्ध (√सम्-शुध् + क्त)–किल्बिष (१.१)
अनेकजन्मसंसिद्धस्ततोअनेक–जन्मन्–संसिद्ध (√सम्-सिध् + क्त, १.१)–ततस् (अव्ययः)
यातियाति (√या लट् प्र.पु. एक.)
परांपर (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र त्नाद्य मास्तु
यो गी सं शुद्ध किल्बि षः
नेन्म सं सिद्ध
स्त तो याति रां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.