६.४६
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥
Summary The man of Yoga is superior to the men of austerities and is considered superior even to the men of knowledge; and the man of Yoga is superior to the men of action. Therefore, O Arjuna ! you shall become a man of Yoga.
पदच्छेदः
तपस्विभ्योतपस्विन् (५.३)
ऽधिकोअधिक (१.१)
योगीयोगिन् (१.१)
ज्ञानिभ्योज्ञानिन् (५.३)
ऽपिअपि (अव्ययः)
मतोमत (√मन् + क्त, १.१)
ऽधिकःअधिक (१.१)
कर्मिभ्यश्चाधिकोकर्मिन् (५.३)–च (अव्ययः)–अधिक (१.१)
योगीयोगिन् (१.१)
तस्माद्योगीतस्मात् (अव्ययः)–योगिन् (१.१)
भवार्जुनभव (√भू लोट् म.पु. )–अर्जुन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्वि भ्योऽधि को यो गी
ज्ञा नि भ्योऽपि तोऽधि कः
र्मि भ्य श्चाधि को यो गी
स्मा द्यो गी वार्जु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.