६.४७
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥
Summary He, who has faith and serves Me with his inner self gone to Me, he is considered by Me as the best master of Yoga, among all the men of Yoga.
पदच्छेदः
योगिनामपियोगिन् (६.३)–अपि (अव्ययः)
सर्वेषांसर्व (६.३)
मद्गतेनान्तरात्मनामद्–गत (√गम् + क्त, ३.१)–अन्तरात्मन् (३.१)
श्रद्धावान्भजतेश्रद्धावत् (१.१)–भजते (√भज् लट् प्र.पु. एक.)
योयद् (१.१)
मांमद् (२.१)
तद् (१.१)
मेमद् (६.१)
युक्ततमोयुक्ततम (१.१)
मतःमत (√मन् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
योगि नापि र्वे षां
द्ग ते नान्त रात्म ना
श्र द्धा वान्भ ते यो मां
मे युक्त मो तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.