७.१
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥
Summary The Bhagavat said O son of Prtha, hear [from Me] how, having your mind attached to Me, practising Yoga and taking refuge in Me, you shall understand Me fully, without any doubt.
पदच्छेदः
मय्यासक्तमनाःमद् (७.१)–आसक्त (√आ-सञ्ज् + क्त)–मनस् (१.१)
पार्थपार्थ (८.१)
योगंयोग (२.१)
युञ्जन्मदाश्रयःयुञ्जत् (√युज् + शतृ, १.१)–मद्–आश्रय (१.१)
असंशयंअसंशयम् (अव्ययः)
समग्रंसमग्र (२.१)
मांमद् (२.१)
यथायथा (अव्ययः)
ज्ञास्यसिज्ञास्यसि (√ज्ञा लृट् म.पु. )
तच्छृणुतद् (२.१)–शृणु (√श्रु लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
य्याक्त नाः पार्थ
यो गं यु ञ्जन्म दाश्र यः
सं यं ग्रं मां
था ज्ञास्यसिच्छृणु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.