६.६
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥
Summary The self is the friend of that Self by Which the self has been verily subdued; but [in the case of] a person with an unsubdued self, the self alone would abide in enmity like an enemy.
पदच्छेदः
बन्धुरात्मात्मनस्तस्यबन्धु (१.१)–आत्मन् (१.१)–आत्मन् (६.१)–तद् (६.१)
येनात्मैवात्मनायद् (३.१)–आत्मन् (१.१)–एव (अव्ययः)–आत्मन् (३.१)
जितःजित (√जि + क्त, १.१)
अनात्मनस्तुअनात्मन् (६.१)–तु (अव्ययः)
शत्रुत्वेशत्रु–त्व (७.१)
वर्तेतात्मैववर्तेत (√वृत् विधिलिङ् प्र.पु. एक.)–आत्मन् (१.१)–एव (अव्ययः)
शत्रुवत्शत्रु–वत् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्धु रा त्मात्म स्तस्य
ये ना त्मै वात्म नाजि तः
नात्मस्तु त्रु त्वे
र्ते ता त्मैत्रु वत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.