६.७
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥
Summary The thinking of the person, with subdued mind and [hence] with complete calmness, remains in eilibrium in the case of others and of himself, in cold and heat, in pleasure and pain, like-wise in honour and dishonour.
पदच्छेदः
जितात्मनःजित (√जि + क्त)–आत्मन् (६.१)
प्रशान्तस्यप्रशान्त (√प्र-शम् + क्त, ६.१)
परमात्मापरमात्मन् (१.१)
समाहितःसमाहित (√समा-धा + क्त, १.१)
शीतोष्णसुखदुःखेषुशीत–उष्ण–सुख–दुःख (७.३)
तथातथा (अव्ययः)
मानावमानयोःमान–अवमान (७.२)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जि तात्म नःप्र शा न्तस्य
मा त्मा माहि तः
शी तोष्णसु दुः खेषु
था मा ना मा योः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.