६.८
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥
Summary He, whose self (mind) is satisfied with knowledge and with what consists of varied thoughts; who remains peak-like and has completely subdued his sense organs; and to whom a clod, a stone and a piece of gold are the same-that man of Yoga is called a master of Yoga.
पदच्छेदः
ज्ञानविज्ञानतृप्तात्माज्ञान–विज्ञान–तृप्त (√तृप् + क्त)–आत्मन् (१.१)
कूटस्थोकूटस्थ (१.१)
विजितेन्द्रियःविजित (√वि-जि + क्त)–इन्द्रिय (१.१)
युक्तयुक्त (√युज् + क्त, १.१)
इत्युच्यतेइति (अव्ययः)–उच्यते (√वच् प्र.पु. एक.)
योगीयोगिन् (१.१)
समलोष्टाश्मकाञ्चनःसम–लोष्ट–अश्मन्–काञ्चन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा वि ज्ञा तृ प्ता त्मा
कू स्थोविजि तेन्द्रि यः
युक्त त्युच्य ते यो गी
लो ष्टाश्म काञ्च नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.