७.२
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥
Summary I Shall teach you this knowledge in full together with action; for a person who has known this there remains in this world nothing else to be known.
पदच्छेदः
ज्ञानंज्ञान (२.१)
तेत्वद् (४.१)
ऽहंमद् (१.१)
सविज्ञानमिदं (अव्ययः)–विज्ञान (२.१)–इदम् (२.१)
वक्ष्याम्यशेषतःवक्ष्यामि (√वच् लृट् उ.पु. )–अशेषतस् (अव्ययः)
यज्ज्ञात्वायद् (२.१)–ज्ञात्वा (√ज्ञा + क्त्वा)
नेह (अव्ययः)–इह (अव्ययः)
भूयोभूयस् (अव्ययः)
ऽन्यज्ज्ञातव्यमवशिष्यतेअन्य (१.१)–ज्ञातव्य (√ज्ञा + कृत्, १.१)–अवशिष्यते (√अव-शिष् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा नं ते ऽहं वि ज्ञा
मि दं क्ष्याम्य शे तः
ज्ज्ञा त्वा ने भू योऽन्य
ज्ज्ञाव्य शिष्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.