७.१०
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥
Summary O son of Prtha ! Know Me as the eternal seed of all beings; I am the intellect of the intellectuals and the brillinace of the brilliant.
पदच्छेदः
बीजंबीज (२.१)
मांमद् (२.१)
सर्वभूतानांसर्व–भूत (६.३)
विद्धिविद्धि (√विद् लोट् म.पु. )
पार्थपार्थ (८.१)
सनातनम्सनातन (२.१)
बुद्धिर्बुद्धिमतामस्मिबुद्धि (१.१)–बुद्धिमत् (६.३)–अस्मि (√अस् लट् उ.पु. )
तेजस्तेजस्विनामहम्तेजस् (१.१)–तेजस्विन् (६.३)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बी जं मांर्व भू ता नां
विद्धि पार्थ ना नम्
बु द्धि र्बुद्धि तास्मि
ते स्तेस्वि ना हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.