७.९
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥
Summary I am the pure smell in the earth; I am also the brilliance in the sun; I am the life in al beings and austerity in the ascetics.
पदच्छेदः
पुण्योपुण्य (१.१)
गन्धःगन्ध (१.१)
पृथिव्यांपृथिवी (७.१)
(अव्ययः)
तेजश्चास्मितेजस् (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
विभावसौविभावसु (७.१)
जीवनंजीवन (१.१)
सर्वभूतेषुसर्व–भूत (७.३)
तपश्चास्मितपस् (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
तपस्विषुतपस्विन् (७.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु ण्यो न्धःपृ थि व्यां
ते श्चास्मिवि भा सौ
जी नंर्व भू तेषु
श्चास्मिस्विषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.