७.११
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥
Summary Of the strong, I am the strength that is free from desire and attachment. O best of the Bharatas, in [all] beings I am the desire which is not opposed to attributes.
पदच्छेदः
बलंबल (१.१)
बलवतांबलवत् (६.३)
चाहं (अव्ययः)–मद् (१.१)
कामरागविवर्जितम्काम–राग–विवर्जित (√वि-वर्जय् + क्त, १.१)
धर्माविरुद्धोधर्म–अविरुद्ध (१.१)
भूतेषुभूत (७.३)
कामोकाम (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
भरतर्षभभरत–ऋषभ (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
लं तां चा हं
का राविर्जि तम्
र्मावि रु द्धो भू तेषु
का मोऽस्मिर्ष
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.