७.१२
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥
Summary Whatever beings are there [in the universe]-whether they are of the Sattva or of Rajas or of Tamas (Strands)- be sure that they are from Me; I am not in them, but they are in Me.
पदच्छेदः
येयद् (१.३)
चैव (अव्ययः)–एव (अव्ययः)
सात्त्विकासात्त्विक (१.३)
भावाभाव (१.३)
राजसास्तामसाश्चराजस (१.३)–तामस (१.३)–च (अव्ययः)
येयद् (१.३)
मत्तमद् (५.१)
एवेतिएव (अव्ययः)–इति (अव्ययः)
तान्विद्धितद् (२.३)–विद्धि (√विद् लोट् म.पु. )
(अव्ययः)
त्वहंतु (अव्ययः)–मद् (१.१)
तेषुतद् (७.३)
तेतद् (१.३)
मयिमद् (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये चै सात्त्वि का भा वा
रा सा स्ता साश्च ये
त्त वेति ता न्विद्धि
त्व हं तेषु तेयि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.