७.१३
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
Summary Being duluded by these three beings of the Strands, this entire world does not recognise Me Who am eternal and transcending these [Strands].
पदच्छेदः
त्रिभिर्गुणमयैर्भावैरेभिःत्रि (३.३)–गुण–मय (३.३)–भाव (३.३)–इदम् (३.३)
सर्वमिदंसर्व (१.१)–इदम् (१.१)
जगत्जगन्त् (१.१)
मोहितंमोहित (√मोहय् + क्त, १.१)
नाभिजानाति (अव्ययः)–अभिजानाति (√अभि-ज्ञा लट् प्र.पु. एक.)
मामेभ्यःमद् (२.१)–इदम् (५.३)
परमव्ययम्पर (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रि भिर्गु यै र्भा वै
रे भिःर्वमि दं गत्
मोहि तं नाभि जा नाति
मा मे भ्यःव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.