७.१४
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
Summary This is My play (daivi), trick-of-Illusion composed of the Strands and is hard to cross over. Those, who resort to Me alone-they cross over the trick-of-Illusion.
पदच्छेदः
दैवीदैव (१.१)
ह्येषाहि (अव्ययः)–एतद् (१.१)
गुणमयीगुण–मय (१.१)
मममद् (६.१)
मायामाया (१.१)
दुरत्ययादुरत्यय (१.१)
मामेवमद् (२.१)–एव (अव्ययः)
येयद् (१.३)
प्रपद्यन्तेप्रपद्यन्ते (√प्र-पद् लट् प्र.पु. बहु.)
मायामेतांमाया (२.१)–एतद् (२.१)
तरन्तितरन्ति (√तृ लट् प्र.पु. बहु.)
तेतद् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दै वी ह्ये षागु यी
मा यादुत्य या
मा मे येप्र द्य न्ते
मा या मे तांन्ति ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.