७.१५
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥
Summary The deluded evil-doers, the vilest men, who are robbed of knowledge by the trick-of-Illusion and have taken refuge in the demoniac nature-they do not resort to Me.
पदच्छेदः
(अव्ययः)
मांमद् (२.१)
दुष्कृतिनोदुष्कृतिन् (१.३)
मूढाःमूढ (√मुह् + क्त, १.३)
प्रपद्यन्तेप्रपद्यन्ते (√प्र-पद् लट् प्र.पु. बहु.)
नराधमाःनर–अधम (१.३)
माययापहृतज्ञानामाया (३.१)–अपहृत (√अप-हृ + क्त)–ज्ञान (१.३)
आसुरंआसुर (२.१)
भावमाश्रिताःभाव (२.१)–आश्रित (√आ-श्रि + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मां दुष्कृति नो मू ढाः
प्र द्य न्ते रा माः
मा याहृ ज्ञा ना
सु रं भा माश्रि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.