७.१६
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥
Summary Men of good action who worship Me always are of four types: the afflicted, the seeker of knowledge, the seeker of wealth and the man of wisdom, O best among the Bharatas !
पदच्छेदः
चतुर्विधाचतुर्विध (१.३)
भजन्तेभजन्ते (√भज् लट् प्र.पु. बहु.)
मांमद् (२.१)
जनाःजन (१.३)
सुकृतिनोसुकृतिन् (१.३)
ऽर्जुनअर्जुन (८.१)
आर्तोआर्त (१.१)
जिज्ञासुरर्थार्थीजिज्ञासु (१.१)–अर्थ–अर्थिन् (१.१)
ज्ञानीज्ञानिन् (१.१)
(अव्ययः)
भरतर्षभभरत–ऋषभ (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तुर्वि धा न्ते मां
नाःसुकृति नोऽर्जु
र्तो जि ज्ञासु र्था र्थी
ज्ञा नीर्ष
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.