७.१७
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
Summary Of them, the man of wisdom, being always attached [to Me] with single-pointed devotion excels [others]. For, I am dear to the man of wisdom above all personal gains and he is dear to Me.
पदच्छेदः
तेषांतद् (६.३)
ज्ञानीज्ञानिन् (१.१)
नित्ययुक्तनित्य–युक्त (√युज् + क्त, १.१)
एकभक्तिर्विशिष्यतेएक–भक्ति (१.१)–विशिष्यते (√वि-शिष् प्र.पु. एक.)
प्रियोप्रिय (१.१)
हिहि (अव्ययः)
ज्ञानिनोज्ञानिन् (६.१)
ऽत्यर्थमहंअत्यर्थम् (अव्ययः)–मद् (१.१)
तद् (१.१)
(अव्ययः)
मममद् (६.१)
प्रियःप्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते षां ज्ञा नी नित्य युक्त
क्तिर्वि शिष्य ते
प्रि यो हि ज्ञानि नो ऽत्यर्थ
हंप्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.